Agney Stotra|आग्नेय स्तोत्र |hindi|English|PDF

5/5 - (1 vote)

अधुना गिरिजानन्द आञ्जनेयास्त्रमुत्तमम् ।

समन्त्रं सप्रयोगं च वद मे परमेश्वर ।।१।।

।।ईश्वर उवाच।।


ब्रह्मास्त्रं स्तम्भकाधारि महाबलपराक्रम् ।

मन्त्रोद्धारमहं वक्ष्ये श्रृणु त्वं परमेश्वरि ।।२।।

आदौ प्रणवमुच्चार्य मायामन्मथ वाग्भवम् ।

शक्तिवाराहबीजं व वायुबीजमनन्तरम् ।।३।।

विषयं द्वितीयं पश्चाद्वायु-बीजमनन्तरम् ।

ग्रसयुग्मं पुनर्वायुबीजं चोच्चार्य पार्वति ।।४।।

स्फुर-युग्मं वायु-बीजं प्रस्फुरद्वितीयं पुनः ।

वायुबीजं ततोच्चार्य हुं फट् स्वाहा समन्वितम् ।।५।।

आञ्जनेयास्त्रमनघे पञ्चपञ्चदशाक्षरम् ।

कालरुद्रो ऋषिः प्रोक्तो गायत्रीछन्द उच्यते ।।६।।

देवता विश्वरुप श्रीवायुपुत्रः कुलेश्वरि ।

ह्रूं बीजं कीलकं ग्लौं च ह्रीं-कार शक्तिमेव च ।।७।।

प्रयोगं सर्वकार्येषु चास्त्रेणानेन पार्वति ।

विद्वेषोच्चाटनेष्वेव मारणेषु प्रशस्यते ।।८।।

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।


विनियोगः- ॐ अस्य श्रीहनुमाद्-आञ्जनेयास्त्र-विद्या-मन्त्रस्य कालरुद्र ऋषिः, गायत्री छन्दः, विश्वरुप-श्रीवायुपुत्रो देवता, ह्रूं बीजं, ग्लौं कीलकं, ह्रीं शक्तिः, मम शत्रुनिग्रहार्थे हनुमन्नस्त्र जपे विनियोगः।

मन्त्रः- “ॐ ह्रीं क्लीं ऐं सौं ग्लौं यं शोषय शोषय यं ग्रस ग्रस यं विदारय विदारय यं भस्मी कुरु कुरु यं स्फुर स्फुर यं प्रस्फुर प्रस्फुर यं सौं ग्लौं हुं फट् स्वाहा ।”

।। विधान ।।
नामद्वयं समुच्चार्यं मन्त्रदौ कुलसुन्दरि ।

प्रयोगेषु तथान्येषु सुप्रशस्तो ह्ययं मनुः ।।९।।

आदौ विद्वेषणं वक्ष्ये मन्त्रेणानेन पार्वति ।

काकोलूकदलग्रन्थी पवित्रीकृत-बुद्धिमान् ।।१०।।

तर्पयेच्छतवारं तु त्रिदिनाद्द्वेषमाप्नुयात् ।

ईक्ष्यकर्ममिदं म मन्त्रांते त्रिशतं जपेत् ।।११।।

वसिष्ठारुन्धतीभ्यां च भवोद्विद्वेषणं प्रिये ।

महद्विद्वेषणं भूत्वा कुरु शब्दं विना प्रिये ।।१२।।

मन्त्रं त्रिशतमुच्चार्य नित्यं मे कलहप्रिये ।

ग्राहस्थाने ग्रामपदे उच्चार्याष्ट शतं जपेत् ।।१३।।

ग्रामान्योन्यं भवेद्वैरमिष्टलाभो भवेत् प्रिये ।

देशशब्द समुच्चार्य द्विसहस्त्रं जपेन्मनुम् ।।१४।।

देशो नाशं समायाति अन्योन्यं क्लेश मे वच ।

रणशब्दं समुच्चार्य जपेदष्टोत्तरं शतम् ।।१५।।

अग्नौ नता तदा वायुदिनान्ते कलहो भवेत् ।

उच्चाटन प्रयोगं च वक्ष्येऽहं तव सुव्रते ।।१६।।

उच्चाटन पदान्तं च अस्त्रमष्टोत्तरं शतम् ।

तर्पयेद्भानुवारे यो निशायां लवणांबुना ।।१७।।

त्रिदिनादिकमन्त्रांते उच्चाटनमथो भवेत् ।

भौमे रात्रौ तथा नग्नो हनुमन् मूलमृत्तिकाम् ।।१८।।

नग्नेन संग्रहीत्वा तु स्पष्ट वाचाष्टोत्तरं जपेत् ।

समांशं च प्रेतभस्म शल्यचूर्णे समांशकम् ।।१९।।

यस्य मूर्ध्नि क्षिपेत्सद्यः काकवद्-भ्रमतेमहीम् ।

विप्रचाण्डालयोः शल्यं चिताभस्म तथैव च ।।२०।।

हनुमन्मूलमृद्ग्राह्या बध्वा प्रेतपटेन तु ।

गृहे वा ग्राममध्ये वा पत्तने रणमध्यमे ।।२१।।

निक्षिपेच्छत्रुगर्तेषु सद्यश्चोच्चाटनं भवेत् ।

तडागे स्थापयित्वा तु जलदारिद्यमाप्नुयात् ।।२२।।

मारणं संप्रवक्ष्यामि तवाहं श्रृणु सुव्रते ।

नरास्थिलेखनीं कृत्वा चिताङ्गारं च कज्जलम् ।।२३।।

प्रेतवस्त्रे लिखेदस्त्रं गर्त्त कृत्वा समुत्तमम् ।

श्मशाने निखनेत्सद्यः सहस्त्राद्रिपुमारणे ।।२४।।

न कुर्याद्विप्रजातिभ्यो मारणं मुक्तिमिच्छता ।

देवानां ब्राह्मणानां च गवां चैव सुरेश्वरि ।।२५।।

उपद्रवं न कुर्वीत द्वेषबुद्धया कदाचन ।

प्रयोक्तव्यं तथान्येषां न दोषो मुनिरब्रवीत् ।।२६।।

।। इति सुदर्शन-संहिताया आञ्नेयास्त्रम् ।।

Agney Stotra|आग्नेय स्तोत्र |hindi|English|PDF

adhuna Girijānanda āñjaneyāstram uttamam ।

Samantraṁ saprayogaṁ cha vad me parameśvara ॥1॥

॥Īśvara uvācha॥
Brahmāstram stambhakādhāri mahābalaparākram ।

Mantroddhāramahaṁ vakṣye śṛṇu tvaṁ parameśvari ॥2॥

Ādau praṇavamuccārya māyāmanmatha vāgbhavam ।

Śaktivārāhavījaṁ va vāyubījamantarām ॥3॥

Viṣayaṁ dvitīyaṁ paścādvāyu-bījamantarām ।

Grasayugmaṁ punarvāyubījaṁ coccārya pārvati ॥4॥

Sphura-yugmaṁ vāyu-bījaṁ prasphuradvitīyaṁ punaḥ ।

Vāyubījaṁ tato coccārya huṁ phaṭ svāhā samanvitam ॥5॥

Āñjaneyāstramanaghe pañcapañcadashākṣaram ।

Kālarudro ṛṣiḥ prokto gāyatrīchan ducyate ॥6॥

Devatā viśvarupa śrīvāyuputraḥ kuleśvari ।

Hrūṁ bījaṁ kīlakaṁ glauṁ cha hrīṁ-kāra śakti meva cha ॥7॥

Prayogaṁ sarvakāryeṣhu chāstreṇānena pārvati ।

Vidveṣhoccāṭaneṣhveva māraṇeṣhu prashaśyate ॥8॥

Viniyogaḥ- Om asya śrīhanumād-āñjaneyāstra-vidyā-mantrasya kālarudra ṛṣiḥ, gāyatrī chandaḥ, viśvarupa-śrīvāyuputro devatā, hrūṁ bījaṁ, glauṁ kīlakaṁ, hrīṁ śaktiḥ, mama śatrunigrahārthe hanumannastra jape viniyogaḥ।

mantra – “Om Hreem Kleem Aim Saum Gloum Yam Shoshaya Shoshaya Yam Grasa Grasa Yam Vidaraya Vidaraya Yam Bhasmi Kuru Kuru Yam Sphura Sphura Yam Prasphura Prasphura Yam Saum Gloum Hum Phat Swaha.”

|| Vidhan ||

Namadvayam Samuccharyam Mantradau Kulasundari.

Prayogeshu tathanyesu suprashasto hyayam manuh. ||9||

Adau vidveshanam vakshye mantrenena Parvati.

Kakolukadala-granthi pavitrikrita-buddhiman. ||10||

Tarpayechhatavaram tu tridinad dveshamapnuyat.

Ikshyakarmamidam ma mantrante trishatam japet. ||11||

Vasishtarundhatibhyam cha bhavodveshanam priye.

Mahadvedshanam bhutva kuru shabdam vina priye. ||12||

Mantram trishatam uchcharya nityam me kalahapriye.

Grahasthane gramapade uchcharyashta shatam japet. ||13||

Gramanyonyam bhavedvairamishtalabhobhavet priye.

Desha-shabdha samuccharya dvisahastram japenmanum. ||14||

Desho nasham samayati anyonyam kleshame vacha.

Ranashabdham samuccharya japedashtottaram shatam. ||15||

Agnau nata tada vayudinante kalaho bhavet.

Uchchatan prayogam cha vakshye’ham tava suvrute. ||16||

Uchchatan padantam cha astram ashtottaram shatam.

Tarpayedbhanuvaare yo nishayam lavanambuna. ||17||

Tridinadikam mantreante uchchatanamatho bhavet.

Bhaume ratrau tatha nagnon hanuman moolamrittikam. ||18||

Nagnena sangrihitva tu spashtha vachashtottaram japet.

Samamsham cha preta-bhasma shalya-churne samamshakam. ||19||

Yasya murdhni kshipetsadyah kakavad-bhramatemahi.

Viprachandalayoh shalyam chitabhasma thaiva cha. ||20||

Hanuman-moolamridgrahya badhva preta-patena tu.

Grihe va gramamadhye va pattane ranamadhyame. ||21||

Nikshepchhatrugarteshu sadyashchocchatanam bhavet.

Tadage sthapayitva tu jaladardhyamapnuyat. ||22||

Maranam sampravakshyami tava ham shrinu suvrute.

Naras-thilakhani kritva chitangaram cha kajjalam. ||23||

Preta-vastrhe likhedastram gartta kritva samuttamam.

Shmashane nikhane sadyah sahastradrimumaranne. ||24||

Na kuryādviprajātibhyo māranaṃ mukṭimicchatā.

Devānāṃ brāhmaṇānāṃ cha gavāṃ chaiva sureśvari.||25||

Upadravaṃ na kurveet dweṣabuddhayā kadāchana.

Prayoktavyaṃ tathānyeṣāṃ na doṣo munirabraveet. ||26||

|| Iti sudarshana-saṃhitāyā āṇneyāstram ||

स्तोत्र संग्रह देखे – लिंक

Leave a Comment