🪔दत्तात्रेय स्तोत्रम् |hindi|English|PDF

5/5 - (1 vote)

दत्तात्रेय स्तोत्रम्


जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥

विनियोग –
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥

स्तोत्रम् – नारद उवाच ।
जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥

जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥

र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥ ४॥

यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥

आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥ ६॥

भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ७॥

दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥ ८॥

जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥ ९॥

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥ ११॥

अवधूतसदानन्दपरब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥ १२॥

सत्यंरूपसदाचारसत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥

शूलहस्तगदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥

क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥ १५॥

दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥
॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥

दत्तात्रेय स्तोत्रम् , नारदपुराण - Dattatreya Strotam in hindi, English Lyrics & PDF

Jatādharaṁ pāṇḍurāṅgaṁ śūlahastaṁ kṛpānidhim |
Sarvarogaharaṁ devaṁ dattātreyaṁ ahaṁ bhaje ||

Vinīyoga –
Asya śrīdattātreyastotramantrasya bhagavān nāradṛṣiḥ |
Anuṣṭup chandaḥ | śrīdattaparamātmā devatā |
Śrīdattaprītyarthe jape vinīyogaḥ ||

Stotram – Narada Uvāca
Jagadutpattikartre ca sthitisamhāra hetave |
Bhavapāśavimuktāya dattātreya namo’stute || 1 ||

Jarājanmavināśāya dehaśuddhikarāya ca |
Digambaradayāmūrte dattātreya namo’stute || 2 ||

Karpūrakāntidehāya brahmamūrtidharāya ca |
Vedashastraparijnāya dattātreya namo’stute || 3 ||

Rhasvadīrghakṛśasthūla-nāmagotra-vivarjita |
Pañcabhūtaikdīptāya dattātreya namo’stute || 4 ||

Yajñabhokte ca yajñāya yajñarūpadharāya ca |
Yajñapriyāya siddhāya dattātreya namo’stute || 5 ||

Ādau brahmā madhya viṣṇurante devaḥ sadāśivaḥ |
Mūrtitrayasvarūpāya dattātreya namo’stute || 6 ||

Bhogālayāya bhogāya yogayogyāya dhāriṇe |
Jitendriyajitajñāya dattātreya namo’stute || 7 ||

Digambarāya divyāya divyarūpadharāya ca |
Sadoditaparabrahma dattātreya namo’stute || 8 ||

Jambudvīpamahākṣetramātāpuranivāsine |
Jayamānasatāṁ deva dattātreya namo’stute || 9 ||

Bhikṣāṭanaṁ gṛhe grāme pātraṁ hemamayaṁ kare |
Nānāsvādamayī bhikṣā dattātreya namo’stute || 10 ||

Brahmajñānamayī mudrā vastre cākāśabhūtale |
Prajñānaghanabodhāya dattātreya namo’stute || 11 ||

Avadhūtasadānandaparabrahmasvarūpiṇe |
Videhadeharūpāya dattātreya namo’stute || 12 ||

Satyaṁrūpasadācārasatyadharmaparāyaṇa |
Satyāśrayaparokṣāya dattātreya namo’stute || 13 ||

Śūlahastagadāpāṇe vanamālāsukandhara |
Yajñasūtradharabrahman dattātreya namo’stute || 14 ||

Kṣarākṣarasvarūpāya parātparatarāya ca |
Dattamuktiparastotra dattātreya namo’stute || 15 ||

Datta vidyāḍhyalakṣmīśa datta svātmasvarūpiṇe |
Guṇanirguṇarūpāya dattātreya namo’stute || 16 ||

Śatrunāśakaraṁ stotraṁ jñānavijñānadāyakam |
Sarvapāpaṁ śamaṁ yāti dattātreya namo’stute || 17 ||

Idaṁ stotraṁ mahaddvyaṁ dattapratyakṣakārakam |
Dattātreya prasādācca nāradena prakīrtitam || 18 ||

Iti śrīnāradapurāṇe nāradaviracitaṁ dattātreyastotraṁ susamprūṇam

हिंदी आरती संग्रह देखे – लिंक

चालीसा संग्रह देखे – लिक

स्तोत्र संग्रह देखे – लिंक

Leave a Comment