🪔श्री विष्णु सहस्र नाम स्तोत्रम् |hindi|English|PDF

5/5 - (1 vote)

श्री विष्णु सहस्र नाम स्तोत्रम्

ॐ शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ 1 ॥

यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नंति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥

पूर्व पीठिका
व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वंदे शुकतातं तपोनिधिम् ॥ 3 ॥

व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 4 ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ 5 ॥

यस्य स्मरणमात्रेण जन्मसंसारबंधनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ 6 ॥

ॐ नमो विष्णवे प्रभविष्णवे ।

श्री वैशंपायन उवाच
श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शांतनवं पुनरेवाभ्य भाषत ॥ 7 ॥

युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाऽप्येकं परायणं
स्तुवंतः कं कमर्चंतः प्राप्नुयुर्मानवाः शुभम् ॥ 8 ॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जंतुर्जन्मसंसार बंधनात् ॥ 9 ॥

श्री भीष्म उवाच
जगत्प्रभुं देवदेव मनंतं पुरुषोत्तमम् ।
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ 10 ॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ 11 ॥

अनादि निधनं विष्णुं सर्वलोक महेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ॥ 12 ॥

ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनम् ।
लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्॥ 13 ॥

एष मे सर्व धर्माणां धर्मोऽधिक तमोमतः ।
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 14 ॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् । 15 ॥

पवित्राणां पवित्रं यो मंगलानां च मंगलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ 16 ॥

यतः सर्वाणि भूतानि भवंत्यादि युगागमे ।
यस्मिंश्च प्रलयं यांति पुनरेव युगक्षये ॥ 17 ॥

तस्य लोक प्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ॥ 18 ॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 19 ॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छंदोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ 20 ॥

अमृतां शूद्भवो बीजं शक्तिर्देवकिनंदनः ।
त्रिसामा हृदयं तस्य शांत्यर्थे विनियुज्यते ॥ 21 ॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यांतं नमामि पुरुषोत्तमम् ॥ 22 ॥

पूर्वन्यासः
अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामंत्रस्य ॥
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छंदः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनंदनः स्रष्टेति शक्तिः ।
उद्भवः, क्षोभणो देव इति परमोमंत्रः ।
शंखभृन्नंदकी चक्रीति कीलकम् ।
शारंगधन्वा गदाधर इत्यस्त्रम् ।
रथांगपाणि रक्षोभ्य इति नेत्रम् ।
त्रिसामासामगः सामेति कवचम् ।
आनंदं परब्रह्मेति योनिः ।
ऋतुस्सुदर्शनः काल इति दिग्बंधः ॥
श्रीविश्वरूप इति ध्यानम् ।
श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे पारायणे विनियोगः ।

करन्यासः
विश्वं विष्णुर्वषट्कार इत्यंगुष्ठाभ्यां नमः
अमृतां शूद्भवो भानुरिति तर्जनीभ्यां नमः
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मेति मध्यमाभ्यां नमः
सुवर्णबिंदु रक्षोभ्य इति अनामिकाभ्यां नमः
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः
रथांगपाणि रक्षोभ्य इति करतल करपृष्ठाभ्यां नमः

अंगन्यासः
सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा
सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट्
त्रिसामा सामगस्सामेति बलाय कवचाय हुं
रथांगपाणि रक्षोभ्य इति नेत्राभ्यां वौषट्
शांगधन्वा गदाधर इति वीर्याय अस्त्रायफट्
ऋतुः सुदर्शनः काल इति दिग्भंधः

ध्यानम्
क्षीरोधन्वत्प्रदेशे शुचिमणि-विलस-त्सैकते-मौक्तिकानां
माला-क्लुप्तासनस्थः स्फटिक-मणिनिभै-र्मौक्तिकै-र्मंडितांगः ।
शुभ्रै-रभ्रै-रदभ्रै-रुपरिविरचितै-र्मुक्त पीयूष वर्षैः
आनंदी नः पुनीया-दरिनलिनगदा शंखपाणि-र्मुकुंदः ॥ 1 ॥

भूः पादौ यस्य नाभिर्विय-दसुर निलश्चंद्र सूर्यौ च नेत्रे
कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अंतःस्थं यस्य विश्वं सुर नरखगगोभोगि गंधर्वदैत्यैः
चित्रं रं रम्यते तं त्रिभुवन वपुशं विष्णुमीशं नमामि ॥ 2 ॥

ॐ नमो भगवते वासुदेवाय !

शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं योगिहृर्ध्यानगम्यम्
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ 3 ॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साकं कौस्तुभोद्भासितांगम् ।
पुण्योपेतं पुंडरीकायताक्षं
विष्णुं वंदे सर्वलोकैकनाथम् ॥ 4 ॥

नमः समस्त भूतानां आदि भूताय भूभृते ।
अनेकरूप रूपाय विष्णवे प्रभविष्णवे ॥ 5॥

सशंखचक्रं सकिरीटकुंडलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहार वक्षःस्थल शोभि कौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम् । 6॥

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमंबुदश्याममायताक्षमलंकृतम् ॥ 7 ॥

चंद्राननं चतुर्बाहुं श्रीवत्सांकित वक्षसम्
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ 8 ॥

पंचपूज
लं – पृथिव्यात्मने गंथं समर्पयामि
हं – आकाशात्मने पुष्पैः पूजयामि
यं – वाय्वात्मने धूपमाघ्रापयामि
रं – अग्न्यात्मने दीपं दर्शयामि
वं – अमृतात्मने नैवेद्यं निवेदयामि
सं – सर्वात्मने सर्वोपचार पूजा नमस्कारान् समर्पयामि

स्तोत्रम्

हरिः ओम्

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ 1 ॥

पूतात्मा परमात्मा च मुक्तानां परमागतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ 2 ॥

योगो योगविदां नेता प्रधान पुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ 3 ॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 4 ॥

स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 5 ॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 6 ॥

अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम् ॥ 7 ॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 8 ॥

ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ 9 ॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहस्संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ 10 ॥

अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ 11 ॥

वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः ।
अमोघः पुंडरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 12 ॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ 13 ॥

सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यंगो वेदांगो वेदवित्कविः ॥ 14 ॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ 15 ॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 16 ॥

उपेंद्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ 17 ॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतींद्रियो महामायो महोत्साहो महाबलः ॥ 18 ॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ 19 ॥

महेश्वासो महीभर्ता श्रीनिवासः सतांगतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां पतिः ॥ 20 ॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 21 ॥

अमृत्युः सर्वदृक् सिंहः संधाता संधिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 22 ॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ 23 ॥

अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 24 ॥

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ 25 ॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ 26 ॥

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धि साधनः ॥ 27 ॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 28 ॥

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 29 ॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्दः स्पष्टाक्षरो मंत्रश्चंद्रांशुर्भास्करद्युतिः ॥ 30 ॥

अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 31 ॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कांतः कामः कामप्रदः प्रभुः ॥ 32 ॥

युगादि कृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनंतजित् ॥ 33 ॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ 34 ॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ 35 ॥

स्कंदः स्कंदधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरंधरः ॥ 36 ॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 37 ॥

पद्मनाभोऽरविंदाक्षः पद्मगर्भः शरीरभृत् ।
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 38 ॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः ॥ 39 ॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ 40 ॥

उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ 41 ॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ 42 ॥

रामो विरामो विरजो मार्गोनेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ॥ 43 ॥

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 44 ॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 45 ॥

विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ 46 ॥

अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः ॥ 47 ॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 48 ॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीर बाहुर्विदारणः ॥ 49 ॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्। ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 50 ॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्॥
अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ 51 ॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ 52 ॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद् भोक्ता कपींद्रो भूरिदक्षिणः ॥ 53 ॥

सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥ 54 ॥

जीवो विनयिता साक्षी मुकुंदोऽमित विक्रमः ।
अंभोनिधिरनंतात्मा महोदधि शयोंतकः ॥ 55 ॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदोऽनंदनोनंदः सत्यधर्मा त्रिविक्रमः ॥ 56 ॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृंगः कृतांतकृत् ॥ 57 ॥

महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ॥ 58 ॥

वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 59 ॥

भगवान् भगहाऽऽनंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ 60 ॥

सुधन्वा खंडपरशुर्दारुणो द्रविणप्रदः ।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ 61 ॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
सन्यासकृच्छमः शांतो निष्ठा शांतिः परायणम्। 62 ॥

शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ 63 ॥

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ 64 ॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमा~ंल्लोकत्रयाश्रयः ॥ 65 ॥

स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ॥ 66 ॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ 67 ॥

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ 68 ॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ 69 ॥

कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनंतो धनंजयः ॥ 70 ॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 71 ॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ 72 ॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 73 ॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 74 ॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 75 ॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ 76 ॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 77 ॥

एको नैकः सवः कः किं यत्तत् पदमनुत्तमम् ।
लोकबंधुर्लोकनाथो माधवो भक्तवत्सलः ॥ 78 ॥

सुवर्णवर्णो हेमांगो वरांगश्चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ 79 ॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ 80 ॥

तेजोऽवृषो द्युतिधरः सर्वशस्त्रभृतांवरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृंगो गदाग्रजः ॥ 81 ॥

चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ 82 ॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 83 ॥

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 84 ॥

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृंगी जयंतः सर्वविज्जयी ॥ 85 ॥

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाहृदो महागर्तो महाभूतो महानिधिः ॥ 86 ॥

कुमुदः कुंदरः कुंदः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 87 ॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुंबरोऽश्वत्थश्चाणूरांध्र निषूदनः ॥ 88 ॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिंत्यो भयकृद्भयनाशनः ॥ 89 ॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ 90 ॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ॥ 91 ॥

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंताऽनियमोऽयमः ॥ 92 ॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ 93 ॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ 94 ॥

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ॥ 95 ॥

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 96 ॥

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 97 ॥

अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 98 ॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ॥ 99 ॥

अनंतरूपोऽनंत श्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ 100 ॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिरांगदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ 101 ॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 102 ॥

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ 103 ॥

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ॥ 104 ॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः ।
यज्ञांतकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ 105 ॥

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ॥ 106 ॥

शंखभृन्नंदकी चक्री शारंगधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 107 ॥

श्री सर्वप्रहरणायुध ॐ नम इति ।

वनमाली गदी शारंगी शंखी चक्री च नंदकी ।
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ 108 ॥

श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।

उत्तर पीठिका

फलश्रुतिः
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्। ॥ 1 ॥

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्॥
नाशुभं प्राप्नुयात् किंचित्सोऽमुत्रेह च मानवः ॥ 2 ॥

वेदांतगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ॥ 3 ॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात्प्रजाम्। ॥ 4 ॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ 5 ॥

यशः प्राप्नोति विपुलं यातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्। ॥ 6 ॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विंदति ।
भवत्यरोगो द्युतिमान् बलरूप गुणान्वितः ॥ 7 ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ 8 ॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ 9 ॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्। ॥ 10 ॥

न वासुदेव भक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ 11 ॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्म सुखक्षांति श्रीधृति स्मृति कीर्तिभिः ॥ 12 ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः ।
भवंति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ 13 ॥

द्यौः सचंद्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 14 ॥

ससुरासुरगंधर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्। ॥ 15 ॥

इंद्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः, क्षेत्रं क्षेत्रज्ञ एव च ॥ 16 ॥

सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ 17 ॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जंगमाजंगमं चेदं जगन्नारायणोद्भवम् ॥ 18 ॥

योगोज्ञानं तथा सांख्यं विद्याः शिल्पादिकर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ 19 ॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींलोकान्व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः ॥ 20 ॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्चेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ 21 ॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजंति ये पुष्कराक्षं न ते यांति पराभवम् ॥ 22 ॥

न ते यांति पराभवं ॐ नम इति ।

अर्जुन उवाच
पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम ।
भक्ताना मनुरक्तानां त्राता भव जनार्दन ॥ 23 ॥

श्रीभगवानुवाच
यो मां नामसहस्रेण स्तोतुमिच्छति पांडव ।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ 24 ॥

स्तुत एव न संशय ॐ नम इति ।

व्यास उवाच
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ 25 ॥

श्रीवासुदेव नमोस्तुत ॐ नम इति ।

पार्वत्युवाच
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पंडितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 26 ॥

ईश्वर उवाच
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 27 ॥

श्रीराम नाम वरानन ॐ नम इति ।

ब्रह्मोवाच
नमोऽस्त्वनंताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ॥ 28 ॥

श्री सहस्रकोटी युगधारिणे नम ॐ नम इति ।

संजय उवाच
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 29 ॥

श्री भगवान् उवाच
अनन्याश्चिंतयंतो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। ॥ 30 ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्। ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ 31 ॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवंति ॥ 32 ॥

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ 33 ॥

यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत्
तथ्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ।
विसर्ग बिंदु मात्राणि पदपादाक्षराणि च
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ॥

इति श्री महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यामनुशासन पर्वांतर्गत आनुशासनिक पर्वणि, भीष्म युधिष्ठिर संवादे श्री विष्णोर्दिव्य सहस्रनाम स्तोत्रं |

श्री विष्णु सहस्रनाम स्तोत्रं समाप्तम् ॥

श्री विष्णु सहस्र नाम स्तोत्रम् - Shree Vishnu Sahastra Nama Stotram in hindi, English Lyrics & PDF

Shree Vishnu Sahastra Naam Stotram

om shuklaambaradharan vishnun shashivarnan chaturbhujam॥
prasannavadanam dhyaayet sarvavighnopashaantaye ॥ 1॥

yasyadvirdavaktraadyah parishdyah parah shatam॥
vighnan nighnanti satatan vishvaksenan tamashraye ॥ 2॥

poorv pithika
vyaasam vasishth naptaaram shakteh putramaklamasham॥
paraasharaatmajam vande shuktatam taponidhim ॥ 3॥

vyaasasaay vishnu roopaay vyaasaroopaay vishnave॥
namo vai brahmanidhye vasishthaay namo namah॥ 4॥

avikaaraay shuddhaay nityaay paramaatmane॥
sadaik roop roopaay vishnuve sarvajishnave॥ 5॥

yasy smarana maatren janma sansaara bandhanaat॥
vimuchyate namastasmai vishnuve prabhavishnave॥ 6॥

om namo vishnave prabhavishnave॥

shree vaishampaayan uvaach
shrutva dharm nashaashen puraani ch sarvashah॥
yudhishthirah shaantanavan punarevaabhy bhaashat ॥ 7॥

yudhisthir uvaach
kimekan daivatam loke kim vaapayekan paraayanam
stuvantah kam kamarachantah praapnuyurmanavaah shubham ॥ 8॥

ko dharmah sarvadharmaanaam bhavatah paramo matah॥
kim japanmuchyate jantur janma sansaar bandhanaat ॥ 9॥

shree bheeshm uvaach
jagatprabhum devadevmanantam purooshottam॥
stuvannaam sahasren purushah satatotthitah ॥ 10॥

tamev chaarchayannityam bhaktya purooshamavyam॥
dhyaanan stuvannamasyaashch yajamaanastamev ch ॥ 11 ॥

anaadi nidhanam vishnum sarvalok maheshvaram॥
lokaadhyaksham stuvannityam sarv duhkhatigo bhavet ॥ 12॥

brahmanyam sarv dharmagyam lokaanaam keerti vardhanam॥
lokanaatham mahadbhootam sarvabhoot bhavodbhavam॥ 13॥

esh me sarv dharmaanaam dharmodhik tamomatah॥
yadbhaktya pundareekaaksham stavairrchennarah sada ॥ 14॥

paramam yo mahattajah paramam yo mahattapah॥
paramam yo mahadbrahm paramam yah paraayanam॥ 15॥

pavitraanaam pavitram yo mangalaanaam ch mangalam॥
daivatam devataanaam ch bhootaanaam yovyayah pita ॥ 16॥

yatah sarvaani bhootaani bhavantyaadi yugaagame॥
yasminashch pralayam yaanti punarev yugakshaye॥ 17॥

tasy lok pradhaanasy jagannaathasy bhoopate॥
vishnurnaam sahasram me shrunu paap bhayaapaham ॥ 18॥

yani naamaani gaunaani vikhyaatani mahaatmanah॥
rshibhih parigeetaani taani vakshyaami bhootaye ॥ 19॥

rshirnaamnaam sahasrasy vedavyaaso mahaamunih ॥
chhandonushthup tatha devo bhagavaan devakeesutah ॥ 20॥

amrtam shudbhavo beejam shaktirdevakindaah॥
trisaama hrdayam tasy shaantyarthe viniyujyate ॥ 21॥

vishnum jishnum mahaavishnum prabhavishnum maheshvaram ॥
anekaroop daityantam namaami purooshottam ॥ 22॥

poorvanyaasah
asy shree vishnurdivy sahasranaam stotr mahaamantrasy ॥
shree vedavyaaso bhagavaan rshih॥
anushtup chhandah॥
shreemahaavishnuh paramaatma shreemannaaraayano devataah॥
amrtaanshudbhavo bhaanuriti beejam॥
devakeenandah spashteti shaktih॥
udbhavh kshobhano dev iti paramomantrah॥
shankhabhrnnandakee chakreeti keelakam॥
shaarangadhanva gadaadhar ityastram॥
rathaangapaani rakshobhy iti netram॥
trisamaasaamagah sameti kavacham॥
aanandam parabrahmeti yonih॥
rtusudarshanah kaal iti dighbandhah ॥
shreevishvaroop iti dhyaanam॥
shree mahaavishnu preetyarthe sahasranaam jape paraayane viniyogah॥

karanyaasah
vishvam vishnurvashtaakaar ityangushthaabhyaam namah
amrtaam shudbhavo bhaanuriti tarjaaneebhyaam namah
brahmanyo brahmakrt brahmeti madhyamaabhyaam namah
suvarnabindu rakshobhy iti anaamikaabhyaan namah
nimishonimishah stargveeti kanishthikaabhyaan namah
rathaangapaani rakshobhy iti karatal karpristaaabhyaam namah

anganyaasah
suvratah sumukhah sookshmah iti gyaanaay hrdayaay namah
sahasramoortih vishvaatma iti ayeshvaryaay shirase svaaha
sahasraarchih saptajihv iti shaktyai shikhaayai vashat
trisaama samaagassaameti balaay kavachaay hum
rathaangapaani rakshobhy iti netraabhyaam vaushat
sangdhanva gadaadhar iti veeryaay astrayaphat
rtuh sudarshanah kaal iti digbandhah

dhyaanam
ksheenvatpradeshe shuchimani-vilaas-tsaikate-muktikaanaam
maala-kluptaasanasthah sphatik-maninibhaee-raamauktikai-ramanditaangah॥
shubhraay-rabhraay-radabhraay-roopavirachitai-ramukt-peeyush-varshaih
aanandee nah puniya-daarinalingada shankhapaani-ramukundah ॥ 1॥

bhooh paadau yasy naabhirviy-dasoor neelashchandr sooryau ch netreh
karnavaashaah shirodyormamukhamapi dahano yasy vaasteyambadhih॥
antahstham yasy vishvam sur narakhagobhogi-gandharvadaityaih
chitram ram raamyate tam tribhuvan vapusham vishnumeesham namaami ॥ 2॥

om namo bhagavate vaasudevaay !

shaantaakaaram bhujagashayanam padmanaabham suresham
vishvaadhaaram gaganasadrsham meghavarnam shubhaangam॥
lakshmeekaantam kamalanayanam yogihrdhyaanagamyam
vande vishnum bhavabhayaharam sarvalokaikanaatham ॥ 3॥

meghashyaamam peetakausheyavaasam
shreevatsakam kaustubhodbhaasitaangam॥
punyopetam pundareekaayataaksham
vishnum vande sarvalokaikanaatham ॥ 4॥

namah samast bhootaanaam aadi bhootaay bhoobhrte॥
anekaroop roopaay vishnuve prabhavishnave॥ 5॥

sashaankhachakram sakireetaakundalam
sapeetavastram saraseeruhekshanam॥
sahar vakshahsthal shobhi kaustubham
namaami vishnum shirasa chaturbhujam॥ 6॥

chhaayaayaam paarijaatasy hemasinhaasanopari
aseenamabudashyaamamayataakshamalankrtam ॥ 7॥

chandraanam chaturabaahum shreevatsankit vakshasam
rukminee satyabhaamaabhyaam sahitam krshnamaashraye ॥ 8॥

panchapooja
lam – prthivyaatmane gandham samarpayaami
ham – aakaashaatmane pushpaih poojyaami
yam – vaivaatmane dhoopamaghraapayaami
ram-agnyaatmane deepan darshanayaami
vam – amrtaatmane naivedyan nivedayaami
sam- sarvaatmane sarvopachaar pooja namaskaaram samarpayaami

stotram

harih om

vishvam vishnurvashtakaaro bhootabhaavyabhavatprabhuh॥
bhootakrdbhootabhrdbhaavo bhootaatma bhootabhaavanah ॥ 1॥

pootaatma paramaatma ch muktaanaam paramagatih॥
avyayah purushah saakshih kshetragyokshar ev ch ​​॥ 2॥

yogo yogavidyaam neta pradhaan purusheshvarah॥
narasinhavapuh shreemaan keshavah purooshottamah ॥ 3॥

sarvah sharvah shivah sthaanurbhootaadirnidiravyah॥
sambhavo bhavano bhaartaa prabhavah prabhureeshvarah ॥ 4॥

svayambhooh shambhuraadityah pauraksho mahaasvanah॥
anaadinidhaano dhaata vidhaata dhaatumrtamah ॥ 5॥

apremayo hrsheekeshah padmanaabhomaraprabhuh॥
viswakarma manustvashta sthavishthah sthaviro dhruvah ॥ 6॥

aghrahyah shaashvato krshno lohitaakshah pratardanah॥
prabhootastrikakubdhaam pavitram mangalam param ॥ 7॥

eeshaanah praanadah praano jyeshthah shreshthah prajaapatih॥
hiranyagarbho bhoogarbho maadhavo madhusoodanah ॥ 8॥

eeshvaro vikrameedhanvee medhaavee vikramah kramah॥
anuttamo dooradarshah krtagyah krtiraatmavaan॥ 9॥

sureshah sharanam sharm vishvaretaah prajaabhavah॥
ahassamvatsaro vyaalah pratyayah sarvadarshanah ॥ 10॥

ajassarveshvarah siddhah siddhih sarvaadir achyutah॥
vrshaakapiraameyaatma sarvayogavinisrtah ॥ 11 ॥

vasurvasumanaah satyah samaatma sammitsasmah॥
amoghah pundareekaaksho vrshakarma vrishaakrtih ॥ 12॥

rudro bahushira babhrurvishvayonih shuchishravaah॥
amrtah shaashvatasthaanurvaraaho mahaatpaah ॥ 13॥

sarvaagah sarv vidbhaanurvishvakseno janaardanah॥
vedo vedavidvyaango vedaango vedavitkavih ॥ 14॥

lokaadhyakshah suraadhyaksho dharmaadhyakshah krtaakrtah॥
chaturaatma chaturvyoohash chaturdanshtrash chaturbhujah ॥ 15॥

bhraajishnurbhojonam bhokta sahishnurjagadaadijah॥
anagho vijayo jeta vishvayonih punarvasuh ॥ 16॥

upendro vaamanah praanshuramoghah shuchiroorjitah॥
ateendrah sangrahah sargo dhrtaatma niyamo yamah ॥ 17॥

vedyo vaidyah sadaayogee viraha maadhavo madhuh॥
atindriyo mahaamaayo mahotsaaho mahaabalah ॥ 18॥

mahaabuddhir mahaaveeryo mahaashaktir mahaadyutih॥
a nirdeshavapuh shreemaanameyaatma mahaadridhrk ॥ 19॥

maheshvaaso maheebharta sreenivaasah sataangatih॥
aniruddhah suraanando govindo govidam patih ॥ 20॥

mareechirdamano hansah suparno bhujagottamah॥
hiranyanaabhah sutapaah padmanaabhah prajaapatih ॥ 21॥

amrtyuh sarvadrk singhah sandhaata sandhimaan sthirah॥
ajo durmarshanah shaasta vishrutaatma surariha॥ 22॥

gururgurutamo dhaam satyah satyaprakramah॥
nimishonimishah stragavee vaachaspatirudaaradhih ॥ 23॥

agraneegraamanih shreemaan nyaayo neta sameeranah
sahastramoordha vishvaatma sahasraakshah sahasarpat ॥ 24॥

avartano nivrttaatma samvrtah sampramardanah॥
ahah samvartako vaahnirnilo dharaneedharah ॥ 25॥

suprasaadah prasannaatma vishvadhrgvishvabhugvibhuh॥
satkarta satkrtah saadhurjahnurnaaraayano narah ॥ 26॥

asankhayoaprameyaatma vishishtah shishtakrchchhuchih॥
siddhaarthah siddhasankalpah siddhidaah siddhi saadhanah ॥ 27॥

vrshaahi vrshabho vishnurvrshaparva vrshodarah॥
vardhano vardhamaanashch viviktah shrutisaagarah ॥ 28॥

subhujo durdharo vaagmee mahendro vasudo vasuh॥
naikaroopo brhadroopah shipivishtah prakaashanah ॥ 29॥

ojastejodyutidharah prakaashaatma prataapanah॥
riddhah spashtaaksharo mantrash chandraansh urbhaaskaradyutih ॥ 30॥

amrtaam shudbhavo bhaanuh shashabinduh sureshvarah॥
aushadham jagatah setuh satyadharma prakramah ॥ 31॥

bhootabhaavayabhavanaathah pavanah paavoanalah॥
kaamah kaamakrtakaantah kaamah kaamapradah prabhuh ॥ 32॥

yugaadi krdyugaavarto naikamayo mahashanah॥
adrshyo vyaktitvaroopashch sahasrajidantajit ॥ 33॥

ishto vishishtataah vishishtah shikhandee nahusho vrshah॥
krodha krodhakrtakarta vishvabaahurmahidharah ॥ 34॥

achyutah prthitah praanah praanado vaasaanujah॥
apaannidhirdhishthaanamapramattah pratishthitah ॥ 35॥

skandah skandadharo dhuryo varado vaayuvaahanah॥
vaasudevo brhadbhaanur aadidevah purandharaah ॥ 36॥

ashokaastaaranastaarah shoorah shaurirjaneshvarah॥
anukoolah shataavartah padmi padmanibhekshanah ॥ 37॥

padmanaabhoravindakshah padmastambhah shareerabhrt॥
mahardhirddho vrddhaatma mahaaksho garudadhvajah ॥ 38॥

atulah sharabho bheemah samayagyo havirharih॥
sarvalakshana lakshanyo lakshmeevaan samitinjayah ॥ 39॥

viksharo rohito maargo kalyaanadaamodarah sahah॥
maheedharo mahaabhaago vegavaanamitaashanah ॥ 40॥

udhbhavh khsobhano devah shreegarbhah parmeshwara॥
karanam kaaranam karta vikarta gahano guhah ॥ 41॥

vyavasaayo vyavasthaah sansthaah sthaanado dhruvah॥
paraardhih paramaspashtah tushtah pushtah shubhekshanah ॥ 42॥

raamo viraamo virajo maargoneyo nayonyaah॥
veerah shaktimataam shreshtho dharmodharm viduttamah ॥ 43॥

vaikunthah purushah praanah praandhah pranavah prthuh॥
hiranyagarbhah shatrughno vyaapto vaayurdokshajah ॥ 44॥

rtuh sudarshanah kaalah parameshthee parigrahah॥
ugrah sanvatsaro daksho vishraamo vishvadakshinah ॥ 45॥

vistaarah sthaavar sthaanuh pramaanam beejamavyayam॥
arthonaartho mahaakosho mahaabhogo mahaanadhanah ॥ 46॥

anirvinnah sthavishtho bhudharmayupo mahaamakhah॥
nakshatranemiranakshatri kshamah, kshaamah samihanah ॥ 47॥

yagy ijyo mahejayashch kratuh satram sataangatih॥
sardarshi vimuktaatma sarvagyo gyaanamuttamam ॥ 48॥

suvratah sumukhah sookshmah sughoshah sukhadah suhrtah॥
manoharo jitakrodho veer baahurvidaranah ॥ 49॥

svapnah svavasho vyapi naiktaatma naikarmakrt॥ ॥॥
vatsaro vatsalo vatsi ratnagarbho dhaneshvarah ॥ 50॥

dharmagubadharmakrddharmi sadasatkramaaksharam॥
avigyaata sahastraanshurvidhaata krtalakshanah ॥ 51॥

gabhastinemih sattvasthah sinho bhoot maheshvarah॥
aadidevo mahaadevo devesho devabhradguruh ॥ 52॥

uttaro gopeetragopta gyaanagamyah puraatanah॥
shareer bhootabhrd bhokta kapindro bhooridakshinah ॥ 53॥

somapomrtapah somah purujit purooshattamah॥
vinayo jayah satyasandho dashaarh saatvataam patih ॥ 54॥

jeevo vinayita saakshi mukundo amit vikramah॥
anabhojonidaaranantaatma mahodadhi shyontakah ॥ 55॥

ajo maharh svabhaavayo jitaamitrah raamonah॥
aanandoaanandaanandah satyadharma trivikramah ॥ 56॥

maharshih kapilaachaaryah krtagyo medineepatih॥
tripaadastridashaadhyaksho mahaashrngah krtaantakrt॥ 57॥

mahaavaraaho govindah sushenah kanakaangadi॥
guhyo gabheero gahano guptashchakr gadaadharah ॥ 58॥

vedhaah svaangojitah krshno drshtah sankarshanochyutah॥
varuno vaaruno vrkshah puskraksho mahaamanaah ॥ 59॥

bhagavaan bhagaanandee vanamaalee halaayudhah॥
aadityo jyotiraaditya sahishnurgatisattamah ॥ 60॥

sudhanva khandaparashurdaaruno dravinapradah॥
divyasprk sarvadrigvyaaso vaachaspatirayonijah ॥ 61॥

trisama samaagamah saam nirvaanam bheshajam bhishak॥
sanyaasakrchchhamah shaanto nishthaan shaantih paraayanam॥ 62॥

shubhaangah shaantidah srshta kumudah kuvaleshayah॥
gohito gopatirgopta vrshabhaaksho vrshabhapriyah ॥ 63॥

anirvarti nivrttaatma sankshepta kshemakrchchhivah॥
shreevatsavakshaah shreevaasah shreepatih shreematanvarah ॥ 64॥

shreedah shreeshah shreenivaasah shreenidhih shreevibhaavanah॥
shreedharah shreekarah shreyah shreemanmalokatrayashrayah ॥ 65॥

svakshah svangah shaantaanando nandirajyotirganeshvarah॥
vijitaatmaavidheyaatma satkeertichinnasanshayah ॥ 66॥

udeernah sarvatashchakshurnishah shaashvatasthirah॥
bhooshayo bhooshano bhootirvishokah shokanaashanah ॥ 67॥

archismaanarchitah kumbho vishudhaatama vishodhanah॥
aniruddhopratirathah pradyumnomitavikramah ॥ 68॥

kaalaneminiha veerah shaurih surajaneshvarah॥
trilokaatma trilokeshah keshavah keshiha harih ॥ 69॥

kaamadevah kaamapaalah kaamee kantah krtaagamah॥
a nirdeshaivapoor vishnurvironanto dhananjayah ॥ 70॥

brahmanyo brahmakrd brahmaa brahm brahmavivardhanah॥
brahmavid braahmano brahmee brahmagyo braahmanapriyah ॥ 71॥

mahaakramo mahaakarma mahateja mahorgah॥
mahaakraturmahaayajva mahaayagyo mahaahavih ॥ 72॥

stavyah stavapriyah stotram stutih stota ranapriyah॥
poornah poorayita punyah punyakeertirnamayah ॥ 73॥

manovastirathakaro vasureta vasupradah॥
vasuprado vaasudevo vasuravasumana havih ॥ 74॥

sadgatih satkrtih satta sadbhootih satparaayanah॥
shooraseno yadushreshthah sannivaasah suyaamunah ॥ 75॥

bhootavaso vaasudevah sarvaasunilayonalah॥
darpaha darpado drpto durdharothaaparaajitah ॥ 76॥

vishvamoortiraamahaamoortiardiptamoortimoortirman॥
anekamoortirvyaktah shatamoortih shataanaanh ॥ 77॥

eko naikah svah kah kim yattat padamanuttamam॥
lokabandhurlokanaatho maadhavo bhaktavatsalah ॥ 78॥

suvarno hemaango varaangashchandanaangadee॥
veeraha vishamah shoonyo ghrtashirachalashchalah ॥ 79॥

amaani maanado manayo lokasvaamee trilokadhrak॥
sumedha medhajo dhanyah satyamedha dharaadharah ॥ 80॥

tejovrsho dyutidharah sarvashaastrabhrtamvarah॥
pragraho nigraho vigro naikashrngo gadaagrajah ॥ 81॥

chaturmoorti shchaturbaahu shchaturkyooh shchaturgatih॥
chaturaatma chaturbhaavashchaturvedavedekapaat ॥ 82॥

samaavartonivrttaatma durjayo doortikramah॥
durlabho durgamo durgo duravaaso durariha ॥ 83॥

shubhaango lokasaarangah sutantustuvardhanah॥
indrakarma mahaakarma krtakarma krtaagamah ॥ 84॥

udhbhavah sundarah sundo ratnanaabhah sulochanah॥
arko vaajasanah shrrngee jayantah sarvavijjayi ॥ 85॥

suvarnabindurakshobhyah sarvavaageeshvareshvarah॥
mahaahrdo mahaagarto mahaabhooto mahaanidhi ॥ 86॥

kumudah kundrah kundah parnjyah pauanoanilah॥
amrtashomrtavapuh sarvagyah sarvatomukhah ॥ 87॥

sulabha suvratah siddhah shatrujichchhatrutaapanah॥
nyagrodhodumbaroshvatthashchaanuraandhr nishudanah ॥ 88॥

sahastraarachih saptajihvah saptaidhaah saptavaahanah॥
amoorti angho achintyo bhayakrdbhayanaashanah ॥ 89॥

anurbrhatkrshah sthoolalo gunabhrnnirguno mahaan॥
adhrtah svadhrtah svasyah praaganaso vanshavardhanah ॥ 90॥

bhaarabhrt kathito yogee yogeeshah sarvakaamadah॥
aashramah shramanah, kshamah suparno vaayuvaahanah ॥ 91॥

dhanurdharo dhanurvedo dando damayita damah॥
aparaajitah sarvasaho niyataaniyamoyamah ॥ 92॥

sattvavaan saattvikah satyah satyadharmaparaayanah॥
abhipraayah priyarahorhah priyakrt preetivardhanah ॥ 93॥

vihaayasaggeerajyotih suruchirhutbhugvibhuh॥
ravirvirochanah sooryah savita ravilochanah ॥ 94॥

ananto hutabhugbhokta sukhado naakajograjah॥
anirvinah sadaamarshi lokaadhishthaanamadbhutah ॥ 95॥

sanaatsanaatanatamah kapilah kapiravyah॥
svastih svastikrtasvastih svastibhuk svastidakshinah ॥ 96॥

araudrah kundalee chakree vikramyurjitashaasanah॥
shabdatigah shabdasahah shishirah sharvarikah ॥ 97॥

akroorah peshalo daksho dakshinah, kshaminaavarah॥
vidvattamo veetabhayah punyashravan keertanah ॥ 98॥

uttaraano dushkrtiha punyo duhsvapnaashanah॥
viraha rakshanah santo jeevanah poorvavasthitah॥ 99॥

anantarooponant shreerjitamanyurbhayaapah॥
chaturashro gabheeraatma vidisho vyaadisho dishah ॥ 100॥

anaadirbhurbhuvo lakshmeeh suveero ruchirangadah॥
janano janajanmaadirbhimo bheemaparaakramah ॥ 101॥

aadhaarinilayodhaata pushpahaasah prajaagarah॥
oordhvagaah shatapathachaarah praanadah pranavah panah ॥ 102॥

pramaanan praanilayah praanabhrt praanajeevanah॥
tattvan tattvavidekaatma janmamrtyujaraatigah ॥ 103॥

bhoorbhuvah svastarustaarah savita prapitaamahah॥
yagyo yagyapatiryajva yagyaango yagyavaahanah ॥ 104॥

yagyabhrd yagyakrd yagy yagyabhuk yagyasaadhanah॥
yagyaantakrd yagyaguhyamannaanad ev ch ​​॥ 105॥

aatmayonih svayanjaato vaikhaanah saamagaayanah॥
devakeenandah srshta kshiteeshah paapanaashanah ॥ 106॥

shankhabhrnnandakee chakri shaarangadhanva gadaadharah॥
rathaangapaanirakshobhyah sarvapraharanaayudhah ॥ 107॥

shree sarvapraharanaayudh om nam iti॥

vanamaalee gaadee shaarangee shankhee chakree ch nandakee॥
shreemannaaraayano vishnurvaasasudevobhirakshatu ॥ 108॥

shree vaasudevobhirakshatu om nam iti॥

uttar prpika

phalashrutih
itidan keertisy keshavasy mahaatmanah॥
naamnaan sahasran divyanaamasheshen prakeertitam॥ ॥ 1॥

ya idan shrnuyaannityan yashchaapi parikirtayet॥
naashubhan praapnuyaat kinchitsomutreh ch maanavah ॥ 2॥

vedaantago braahmanah syaat kshatriyo vijayee bhavet॥
vaishyo dhanasamrddhah syaat shoodrah sukhamaavaapnuyaat ॥ 3॥

dharmaarthee praapnuyaaddharma arthaarthee chaturthama apnuyaat॥
kaamanaavaapnuyaat kaamee prajaaaarthee praapnuyaatprajaam॥ ॥ 4॥

bhaktimaan yah sadotthaay shuchistadgatamaanasah॥
sahasran vaasudevasy naamnaamet prakeertayet ॥ 5॥

yashah praapnoti vipulan yaatipraadhaanyamev ch॥
achalan shreeyamaapnoti shreyah praapnotyanuttamam॥ ॥ 6॥

na bhayan kvachidaapnoti veeryan tejashch vindati॥
bhavatyarogo dyutimaan balaroop gunaanvitah ॥ 7॥

rogaarto muchyate rogaadbaddho muchyet bandhanaat॥
bhayaanmuchyet bheetastu muchyetaapann aapadah ॥ 8॥

durgaanyatitaratyaashu purushah purooshottam॥
stuvannamasahasaren nityan bhaktisamanvitah ॥ 9॥

vaasudevaashrayo martyo vaasudevaparaayanah॥
sarvapaapa vishuddhaatma yaati brahm sanaatanam॥ ॥ 10॥

na vaasudev bhaktaanaamashubhan vidyate kvachit॥
janmamrtyujaraavyaadhibhayanvo naipajaayate ॥ 11 ॥

iman stavamadheeyaanah shraddhaa bhakti samanvitah॥
yujyetaatm sukhashaanti shreedhrti smrti keertibhih ॥ 12॥

na krodho na ch maatsaryan na lobho naashubhaamatih॥
bhavanti krtapunyaanaan bhaktaanaan purooshte ॥ 13॥

dyauh sachandraarkanakshatr kham disho bhoormodadhih॥
vaasudevasy veeryen vidhrtani mahaatmanah ॥ 14॥

sasuraasurgandharvam sayakshorgaraaksham॥
jagadvashe vartatedan krshnasy sa charaacharam॥ ॥ 15॥

indriyaani manobuddhih sattvan tejo balam dhrtih॥
vaasudevaamikanyaahuh, kshetram kshetragy ev ch ​​॥ 16॥

sarvaagamanaachaarah prathamam parikalpate॥
aachaaraprabhavo dharmo dharmasy prabhurchyutah ॥ 17॥

rshayah pitro deva mahaabhootaani dhaatavah॥
sangamajangaman chedan jaganaaraayanodbhavam ॥ 18॥

yogogyaanan tatha saankhyan vidyaah paathaadikarm ch॥
vedaah shaastraanime vigyaanatatsarvan janaardanat ॥ 19॥

eko vishnurmahadbhootam prthbhootaanyaneksh॥
trinlokaanvyaapy bhootaatma bhunkte vishvabhugavyayah ॥ 20॥

imam stavam bhagavato vishnurvyaasen keertitam॥
paathedy ichchetpurushah shreyah praaptun sukhani ch ॥ 21॥

vishveshvaramajan devan jagatah prabhumavyayam॥
bhajanti ye paurakshan na te yaanti parabhavam ॥ 22॥

na te yaanti parabhavan om nam iti॥

arjun uvaach
padmapatr vishaalaaksh padmanaabh surottam॥
bhaktaanaan manuraktaanaan traata bhav janaardan ॥ 23॥

bhagavaan shreeuvaach
yo maan namasahastren stotumichchhati paandav॥
sohameken shloken stut ev na sanshayah ॥ 24॥

stut ev na sanshay om nam iti॥

vyaas uvaach
vasnaadvaasudevasy vasitan bhuvanatrayam॥
sarvabhootanivaasosi vaasudev namostu te ॥ 25॥

shreevaasudev namostute om nam iti॥

parvatuvaach
kenopaayen laghuna vishnur naama sahasrakam॥
pathyate panditairnityan shrotum ichchhaamyaham prabho॥ 26॥

eeshvar uvaach
shree raam raam raameti rame raame manorame॥
sahastranaam tattulyan raamanaam varaanane ॥ 27॥

shreeraam naam varnan om nam iti॥

brahmamoch
namostvanantaay sahasramoortaye sahasrapaadaaksheeshirorubaahave॥
sahasranaamne purushaay shaashvate sahasrakoti yugadhaarine namah॥ 28॥

shree sahasrakoti yugadhaarine nam om nam iti॥

sanjay uvaach
yatr yogeshvarah krshno yatr paartho dhanurdharah॥
tatr shreer vijayo bhootir dhruva neetir mitar mam ॥ 29॥

shree bhagavaan uvaach
ananyaashchintayanto maan ye janaah paryupaasate॥
teshaan nityaabhiyuktaanaam yogakshemam vahaamyaham॥ ॥ 30॥

paritraanaay saadhoonaan vinaashaay ch dushkrtaam॥ ॥॥
dharmasam sthaapanaarthaay sambhavaami yuge yuge ॥ 31॥

artaah vishnuh sheelaashch bheetaah ghoreshu ch vyaadhishu vartamaanaah॥
sankeerty naaraayana shabdamaatram vimukta duhkhaah sukhino bhavanti ॥ 32॥

kaayen vaacha manasendreeyairva buddhyaatmana va prakrteh svabhaavaat॥
karomi yadyatsaklan parasmai naaraayanayeti samarpayaami ॥ 33॥

yadakshar padabhrashtam maatraaheem tu yadbhavet
tatsarvam khamyataam dev naaraayan namostu te॥
visarg bindu maatraani padapaadaksharani ch
naveenaani chaatiriktaani kshamasv purooshottamah ॥

iti shree mahaabhaarate shatasaahastrikaayam sanhitayam vaiyaasikyamanushaasan parvaantaragat anushaasanik parvaani, bheeshm yudhisthir sanvaade shree vishnurdivya sahastranaam stotram |

shree vishnusahasranaam stotram samaaptam ॥

हिंदी आरती संग्रह देखे – लिंक

चालीसा संग्रह देखे – लिक

स्तोत्र संग्रह देखे – लिंक

Leave a Comment