अनादिकल्पेश्र्वर स्तोत्रम् |Anadi Kalpeshwar Stotra | PDF

5/5 - (1 vote)

कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः ।

सर्वेश्र्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ १ ॥

कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी ।

काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ २ ॥

त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी ।

कपर्दधारी भजकानुसारी योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ ३ ॥

लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः ।

विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ ४ ॥

लिङ्गं परिच्छेत्तुमधोगतस्य नारायणश्र्चोपरि लोकनाथः ।

बभूवतुस्तावपि नो समर्थौ योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ ५ ॥

यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्य सोऽत्र ।

कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ ६ ॥

सकृच्च बाणोऽवनमय्यशीर्षं यस्याग्रतः सोप्यलभत्समृद्धिम् ।

देवेन्द्रसम्पत्त्यधिकां गरिष्ठां योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ ७ ॥

गुणान्विमातुं न समर्थ एष वेषश्र्च जीवोऽपि विकुण्ठितोऽस्य ।

श्रुतिश्र्च नूनं चलितं बभाषे योऽनादिकल्पेश्र्वर एव सोऽसौ ॥ ८ ॥

अनादिकल्पेश उमेश एतत् स्तवाष्टकं यः पठति त्रिकालम् ।

स धौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्र्चेत् ॥ ९ ॥

॥ इति श्रीवासुदेवानन्दसरस्वतीकृतमनादिकल्पेश्वरस्तोत्रं सम्पूर्णम् ॥

Anadikalpeshwar Stotram –

Karpuragauro bhujagendrahāro gangādharo lokahitāvahaḥ saḥ.

Sarveshwaro devvaro’pyaghorō yo’nādikalpeshwar eva so’sau || 1 ||

Kailāsavāsī giriḍāvilāsī shmaśānavāsī sumanonivāsī.

Kāśīnivāsī vijayaprakāśī yo’nādikalpeshwar eva so’sau || 2 ||

Trishūladhārī bhavadukhahārī kandarpavairī rajanīśadhārī.

Kapardadhārī bhajakānusārī yo’nādikalpeshwar eva so’sau || 3 ||

Lokādhināthaḥ pramathādhināthaḥ kaivalyanāthaḥ śrutishāstranāthaḥ.

Vidyārthanāthaḥ purushārthanātho yo’nādikalpeshwar eva so’sau || 4 ||

Liṅgaṁ parichettumadhogatasya nārāyaṇaśchopari lokanāthaḥ.

Babhūvatus tāvapi no samarthau yo’nādikalpeshwar eva so’sau || 5 ||

Yaṁ rāvaṇastāṇḍavakauśalena gītena chātoṣayadasya so’tra.

Kṛpākaṭākṣeṇa samṛddhimāpa yo’nādikalpeshwar eva so’sau || 6 ||

Sakṛcch bāṇo’vanamayyaśīrṣhaṁ yasyāgrataḥ sopyalabhatsamṛddhim.

Devendrasampattyadhikāṁ gariṣṭhāṁ yo’nādikalpeshwar eva so’sau || 7 ||

Guṇānvimātuṁ na samartha eṣha veṣhaśrcha jīvo’pi vikuṇṭhitō’sya.

Śrutishrcha nūnaṁ chalitaṁ babhāṣe yo’nādikalpeshwar eva so’sau || 8 ||

Anādikalpēśa umēśa ētat stavāṣṭakaṁ yaḥ paṭhati trikālam.

Sa dhautapāpō’khilalōkavandyam śaivaṁ padaṁ yāsyati bhaktimāṁśchet || 9 ||

|| Iti śrīvāsudēvānandasarasvatīkṛtamanādikalpēśvarastōtraṁ sampūrṇam ||

स्तोत्र संग्रह देखे – लिंक

Leave a Comment