🪔 श्री चण्डी-ध्वज स्तोत्रम्|hindi|English|PDF

5/5 - (1 vote)

॥ विनियोग ॥
अस्य श्री चण्डी-ध्वज स्तोत्र मन्त्रस्य मार्कण्डेय ऋषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रां बीजं, श्रीं शक्तिः, श्रूं कीलकं मम वाञ्छितार्थ फल सिद्धयर्थे विनियोगः.

॥ अंगन्यास ॥
श्रां, श्रीं, श्रूं, श्रैं, श्रौं, श्रः ।

॥ मूल पाठ ॥
ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।
परमानन्दरुपिण्यै नित्यायै सततं नमः॥१॥

नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥२॥

रक्ष मां शरण्ये देवि धन-धान्य-प्रदायिनि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥३॥

नमस्तेऽस्तु महाकाली पर-ब्रह्म-स्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥४॥

नमस्तेऽस्तु महालक्ष्मी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥५॥

नमस्तेऽस्तु महासरस्वती परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥६॥

नमस्तेऽस्तु ब्राह्मी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥७॥

नमस्तेऽस्तु माहेश्वरी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥८॥

नमस्तेऽस्तु च कौमारी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥९॥

नमस्ते वैष्णवी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१०॥

नमस्तेऽस्तु च वाराही परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥११॥

नारसिंही नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१२॥

नमो नमस्ते इन्द्राणी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१३॥

नमो नमस्ते चामुण्डे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१४॥

नमो नमस्ते नन्दायै परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१५॥

रक्तदन्ते नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१६॥

नमस्तेऽस्तु महादुर्गे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१७॥

शाकम्भरी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१८॥

शिवदूति नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥१९॥

नमस्ते भ्रामरी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२०॥

नमो नवग्रहरुपे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२१॥

नवकूट महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२२॥

स्वर्णपूर्णे नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२३॥

श्रीसुन्दरी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२४॥

नमो भगवती देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२५॥

दिव्ययोगिनी नमस्ते परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२६॥

नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२७॥

नमो नमस्ते सावित्री परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२८॥

जयलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥२९॥

मोक्षलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥३०॥

चण्डीध्वजमिदं स्तोत्रं सर्वकामफलप्रदम् ।
राजते सर्वजन्तूनां वशीकरण साधनम् ॥३१॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते॥

 श्री चण्डी-ध्वज स्तोत्रम् - Shri Chandi Dhwaj Stotram in hindi, English Lyrics & PDF

॥ Viniyoga ॥
Asya śrī caṇḍī-dhvaja stotra mantrasya mārkaṇḍeya ṛṣiḥ, anuṣṭup chandaḥ, śrīmahālakṣmīrdevatā, śrāṃ bījaṃ, śrīṃ śaktiḥ, śrūṃ kīlakaṃ mama vāñchitārtha phala siddhayarthe viniyogaḥ.

॥ Aṅganyāsa ॥
Śrāṃ, śrīṃ, śrūṃ, śraiṃ, śrauṃ, śraḥ।

॥ Mūla Pāṭha ॥
Oṃ śrīṃ namo jagatpratiṣṭhāyai devyai bhūttyai namo namaḥ।
Paramānandarūpiṇyai nityāyai satataṃ namaḥ॥1॥

Namaste’stu mahādevi parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥2॥

Rakṣa māṃ śaraṇye devi dhana-dhānya-pradāyini।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥3॥

Namaste’stu mahākālī para-brahma-svarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥4॥

Namaste’stu mahālakṣmī parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥5॥

Namaste’stu mahāsarasvatī parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥6॥

Namaste’stu brāhmī parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥7॥

Namaste’stu māheśvarī devi parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥8॥

Namaste’stu ca kaumārī parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥9॥

Namaste vaiṣṇavī devi parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥10॥

Namaste’stu ca vārāhī parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥11॥

Nārasimhī namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥12॥

Namo namaste indrāṇī parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥13॥

Namo namaste cāmuṇḍe parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥14॥

Namo namaste nandāyai parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥15॥

Rakta-dante namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥16॥

Namaste’stu mahādurge parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥17॥

Śākambharī namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥18॥

Śivadūti namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥19॥

Namaste bhrāmarī devi parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥20॥

Namo navagraharūpe parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥21॥

Navakūṭa mahādevi parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥22॥

Svarṇapūrṇe namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥23॥

Śrīsundarī namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥24॥

Namo bhagavatī devi parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥25॥

Divyayoginī namaste parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥26॥

Namaste’stu mahādevi parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥27॥

Namo namaste sāvitrī parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥28॥

Jayalakṣmī namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥29॥

Mokṣhalakṣmī namaste’stu parabrahmasvarūpiṇi।
Rājyaṃ dehi dhanaṃ dehi sāmrājyaṃ dehi me sadā॥30॥

Caṇḍīdhvajamidaṃ stotraṃ sarvakāmaphalapradam।
Rājate sarvajantūnāṃ vaśīkaraṇa sādhanam॥31॥

Sarvamaṅgalamāṅgalye śive sarvārthasādhike।
Śaraṇye tryambake gauri nārāyaṇi namo’stute॥

हिंदी आरती संग्रह देखे – लिंक

चालीसा संग्रह देखे – लिक

स्तोत्र संग्रह देखे – लिंक

Leave a Comment