🪔श्री गुरु स्तोत्रम् (गुरु वंदनम्) |hindi|English|PDF

5/5 - (1 vote)

अखंडमंडलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 1 ॥

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 2 ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ॥ 3 ॥

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 4 ॥

चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 5 ॥

त्सर्वश्रुतिशिरोरत्नविराजित पदांबुजः ।
वेदांतांबुजसूर्योयः तस्मै श्रीगुरवे नमः ॥ 6 ॥

चैतन्यः शाश्वतःशांतो व्योमातीतो निरंजनः ।
बिंदुनाद कलातीतः तस्मै श्रीगुरवे नमः ॥ 7 ॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ 8 ॥

अनेकजन्मसंप्राप्त कर्मबंधविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ 9 ॥

शोषणं भवसिंधोश्च ज्ञापणं सारसंपदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ 10 ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥ 11 ॥

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 12 ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ 13 ॥

त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ 14 ॥

श्री गुरु स्तोत्रम् (गुरु वंदनम्) – Sri Guru Stotram (Guru Vandana) in hindi, English Lyrics & PDF

Akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram।
Tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ ||1||

Ajñānatimirāndhasya jñānāñjanaśalākayā।
Chakṣurunmīlitaṁ yena tasmai śrīgurave namaḥ ||2||

Gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ।
Gurureva paraṁbrahma tasmai śrīgurave namaḥ ||3||

Sthāvaraṁ jaṅgamaṁ vyāptaṁ yatkiñcitsacarācaram।
Tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ ||4||

Cinmayaṁ vyāpiyatsarvaṁ trailokyaṁ sacarācaram।
Tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ ||5||

Sarvaśrutishirotanavirājita padāmbujaḥ।
Vedāntāmbujasūryoyaḥ tasmai śrīgurave namaḥ ||6||

Caitanyaḥ śāśvataḥśānto vyomātīto nirañjanaḥ।
Bindunāda kalātītaḥ tasmai śrīgurave namaḥ ||7||

Jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ।
Bhuktimuktipradātā ca tasmai śrīgurave namaḥ ||8||

Anekajanmasaṁprāpta karmabaṁdhavidāhine।
Ātmajñānapradānena tasmai śrīgurave namaḥ ||9||

śoṣaṇaṁ bhavasiṁdhośca jñāpaṇaṁ sārasaṁpadaḥ।
Guroḥ pādodakaṁ samyak tasmai śrīgurave namaḥ ||10||

Na guroradhikaṁ tattvaṁ na guroradhikaṁ tapaḥ।
Tattvajñānātparaṁ nāsti tasmai śrīgurave namaḥ ||11||

Mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ।
Madātmā sarvabhūtātmā tasmai śrīgurave namaḥ ||12||

Gururādiranādiśca guroḥ paramadaivatam।
Guroḥ parataraṁ nāsti tasmai śrīgurave namaḥ ||13||

Tvameva mātā ca pitā tvameva
Tvameva baṁdhuśca sakhā tvameva।
Tvameva vidyā draviṇaṁ tvameva
Tvameva sarvaṁ mama deva deva ||14||

हिंदी आरती संग्रह देखे – लिंक

चालीसा संग्रह देखे – लिक

स्तोत्र संग्रह देखे – लिंक

Leave a Comment