🪔 वेदसार शिवस्तोत्रम्|hindi|English|PDF

5/5 - (1 vote)

वेदसार शिवस्तोत्रम्

पशूनां पतिं पापनाशं परेशं,
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं,
महादेवमेकं स्मरामि स्मरारिम् ॥

महेशं सुरेशं सुरारातिनाशं,
विभुं विश्र्वनाथम् विभूत्यङ्गभूषम् ।
विरुपाक्षमिन्द्वर्कवह्निनेत्रं,
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥

गिरीशं गणेशं गले नीलवर्णं,
गवेन्द्राधिरूढम् गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गम्,
भवानीकलत्रं भजे पञ्चवक्त्रम् ॥

शिवाकान्त शम्भो शशाङ्कार्धमौले,
महेशान शूलिन् जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्र्वरूप:,
प्रसीद प्रसीद प्रभो पूर्णरूपम् ॥

परात्मानमेकं जगद्बीजमाद्यं,
निरीहं निराकारं ओम्कारवेद्यम् ।
यतो जायते पाल्यते येन विश्र्वम्,
तमीशं भजे लीयते यत्र विश्र्वम् ॥

न भूमिर्न चापो न वह्निर्न वायु,
र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो,
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥

अजं शाश्र्वतम् कारणं कारणानां,
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमः पारमाद्यन्तहीनम्,
प्रपद्ये परम् पावनं द्वैतहीनम् ॥

नमस्ते नमस्ते विभो विश्र्वमूर्ते,
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य,
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥

प्रभो शूलपाणे विभो,
विश्र्वनाथ-महादेव शम्भो महेश त्रिनेत्र ।
शिवाकन्त शान्त स्मरारे पुरारे,
त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥

शम्भो महेश करुणामय शूलपाणे,
गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक,
स्त्वं हंसि पासि विदधासि महेश्र्वरोऽसि ॥

त्वत्तो जगद्भवति देव भव स्मरारे,
त्वय्येव तिष्ठति जगन्मृड विश्र्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश,
लिङ्गात्मके हर चराचरविश्र्वरूपिन् ॥

— श्री शङ्कराचार्य कृतं!

Vedsara Shiv Stotram

Paśūnāṃ patiṃ pāpanāśaṃ parēśaṃ,
Gajēndrasya kṛttiṃ vasānaṃ varēṇyam |
Jaṭājūṭamadhyē sphuradgāṅgavāriṃ,
Mahādēvamēkaṃ smarāmi smarārim ||

Mahēśaṃ surēśaṃ surārātinaśaṃ,
Vibhuṃ viśrvanātham vibhūtyaṅgabhūṣam |
Virupākṣamindvarkavahninētraṃ,
Sadānandamīḍē prabhuṃ pañcavaktram ||

Girīśaṃ gaṇēśaṃ galē nīlavarṇaṃ,
Gavēndrādhirūḍham guṇātītarūpam |
Bhavaṃ bhāsvaraṃ bhasmanā bhūṣitāṅgam,
Bhavānīkalatraṃ bhajē pañcavaktram ||

Śivākānta śambhō śaśāṅkārdhamaulē,
Mahēśān śūlin jaṭājūṭadhārin |
Tvamēkō jagadvyāpakō viśrvarūpaḥ,
Prasīda prasīda prabhō pūrṇarūpam ||

Parātmānamekaṃ jagadbījamādyaṃ,
Nirīhaṃ nirākāraṃ Ōmkāravēdyam |
Yatō jāyatē pālyatē yēna viśrvam,
Tamīśaṃ bhajē līyatē yatra viśrvam ||

Na bhūmirnā cāpo na vahnirna vāyu,
Rna cākāśamāstē na tandrā na nidrā |
Na coṣṇaṃ na śītaṃ na deśo na veṣo,
Na yasyāsti mūrtistrimūrtiṃ tamīḍe ||

Ajaṃ śāśvataṃ kāraṇaṃ kāraṇānāṃ,
Śivaṃ kēvalaṃ bhāsakaṃ bhāsakānām |
Turīyaṃ tamaḥ pāramādyantahīnam,
Prapadyē param pāvanaṃ dvaitahīnam ||

Namastē namastē vibhō viśvamūrtē,
Namastē namastē cidānandamūrtē |
Namastē namastē tapōyōgagamya,
Namastē namastē śrutijñānagamya ||

Prabhō śūlapāṇē vibhō,
Viśrvanātha-mahādēva śambhō mahēśa trinētra |
Śivākanta śānta smarārē purārē,
Tvadanyō varēṇyō na mānyō na gaṇyaḥ ||

Śambhō mahēśa karuṇāmaya śūlapāṇē,
Gaurīpatē paśupatē paśupāśanāśin |
Kāśīpatē karuṇayā jagadētadēka,
Stvaṃ haṃsi pāsi vidadhāsi mahēśvarō’si ||

Tvattō jagadbhavati dēva bhava smarārē,
Tvayyēva tiṣṭhati jagamr̥ḍa viśrvanātha |
Tvayyēva gacchati layaṃ jagadētadīś,
Liṅgātmakē hara carācara viśrvanārūpin ||

— Śrī Śaṅkarācārya kṛtaṃ!

हिंदी आरती संग्रह देखे – लिंक

चालीसा संग्रह देखे – लिक

स्तोत्र संग्रह देखे – लिंक

Leave a Comment